Declension table of ?mitsyamāna

Deva

MasculineSingularDualPlural
Nominativemitsyamānaḥ mitsyamānau mitsyamānāḥ
Vocativemitsyamāna mitsyamānau mitsyamānāḥ
Accusativemitsyamānam mitsyamānau mitsyamānān
Instrumentalmitsyamānena mitsyamānābhyām mitsyamānaiḥ mitsyamānebhiḥ
Dativemitsyamānāya mitsyamānābhyām mitsyamānebhyaḥ
Ablativemitsyamānāt mitsyamānābhyām mitsyamānebhyaḥ
Genitivemitsyamānasya mitsyamānayoḥ mitsyamānānām
Locativemitsyamāne mitsyamānayoḥ mitsyamāneṣu

Compound mitsyamāna -

Adverb -mitsyamānam -mitsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria