Declension table of ?mitsya

Deva

MasculineSingularDualPlural
Nominativemitsyaḥ mitsyau mitsyāḥ
Vocativemitsya mitsyau mitsyāḥ
Accusativemitsyam mitsyau mitsyān
Instrumentalmitsyena mitsyābhyām mitsyaiḥ mitsyebhiḥ
Dativemitsyāya mitsyābhyām mitsyebhyaḥ
Ablativemitsyāt mitsyābhyām mitsyebhyaḥ
Genitivemitsyasya mitsyayoḥ mitsyānām
Locativemitsye mitsyayoḥ mitsyeṣu

Compound mitsya -

Adverb -mitsyam -mitsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria