Declension table of ?mitsitavat

Deva

MasculineSingularDualPlural
Nominativemitsitavān mitsitavantau mitsitavantaḥ
Vocativemitsitavan mitsitavantau mitsitavantaḥ
Accusativemitsitavantam mitsitavantau mitsitavataḥ
Instrumentalmitsitavatā mitsitavadbhyām mitsitavadbhiḥ
Dativemitsitavate mitsitavadbhyām mitsitavadbhyaḥ
Ablativemitsitavataḥ mitsitavadbhyām mitsitavadbhyaḥ
Genitivemitsitavataḥ mitsitavatoḥ mitsitavatām
Locativemitsitavati mitsitavatoḥ mitsitavatsu

Compound mitsitavat -

Adverb -mitsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria