Declension table of ?mitsiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mitsiṣyat | mitsiṣyantī mitsiṣyatī | mitsiṣyanti |
Vocative | mitsiṣyat | mitsiṣyantī mitsiṣyatī | mitsiṣyanti |
Accusative | mitsiṣyat | mitsiṣyantī mitsiṣyatī | mitsiṣyanti |
Instrumental | mitsiṣyatā | mitsiṣyadbhyām | mitsiṣyadbhiḥ |
Dative | mitsiṣyate | mitsiṣyadbhyām | mitsiṣyadbhyaḥ |
Ablative | mitsiṣyataḥ | mitsiṣyadbhyām | mitsiṣyadbhyaḥ |
Genitive | mitsiṣyataḥ | mitsiṣyatoḥ | mitsiṣyatām |
Locative | mitsiṣyati | mitsiṣyatoḥ | mitsiṣyatsu |