Declension table of ?mitsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mitsiṣyan | mitsiṣyantau | mitsiṣyantaḥ |
Vocative | mitsiṣyan | mitsiṣyantau | mitsiṣyantaḥ |
Accusative | mitsiṣyantam | mitsiṣyantau | mitsiṣyataḥ |
Instrumental | mitsiṣyatā | mitsiṣyadbhyām | mitsiṣyadbhiḥ |
Dative | mitsiṣyate | mitsiṣyadbhyām | mitsiṣyadbhyaḥ |
Ablative | mitsiṣyataḥ | mitsiṣyadbhyām | mitsiṣyadbhyaḥ |
Genitive | mitsiṣyataḥ | mitsiṣyatoḥ | mitsiṣyatām |
Locative | mitsiṣyati | mitsiṣyatoḥ | mitsiṣyatsu |