Declension table of ?mitsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mitsiṣyantī | mitsiṣyantyau | mitsiṣyantyaḥ |
Vocative | mitsiṣyanti | mitsiṣyantyau | mitsiṣyantyaḥ |
Accusative | mitsiṣyantīm | mitsiṣyantyau | mitsiṣyantīḥ |
Instrumental | mitsiṣyantyā | mitsiṣyantībhyām | mitsiṣyantībhiḥ |
Dative | mitsiṣyantyai | mitsiṣyantībhyām | mitsiṣyantībhyaḥ |
Ablative | mitsiṣyantyāḥ | mitsiṣyantībhyām | mitsiṣyantībhyaḥ |
Genitive | mitsiṣyantyāḥ | mitsiṣyantyoḥ | mitsiṣyantīnām |
Locative | mitsiṣyantyām | mitsiṣyantyoḥ | mitsiṣyantīṣu |