Declension table of ?mitsantī

Deva

FeminineSingularDualPlural
Nominativemitsantī mitsantyau mitsantyaḥ
Vocativemitsanti mitsantyau mitsantyaḥ
Accusativemitsantīm mitsantyau mitsantīḥ
Instrumentalmitsantyā mitsantībhyām mitsantībhiḥ
Dativemitsantyai mitsantībhyām mitsantībhyaḥ
Ablativemitsantyāḥ mitsantībhyām mitsantībhyaḥ
Genitivemitsantyāḥ mitsantyoḥ mitsantīnām
Locativemitsantyām mitsantyoḥ mitsantīṣu

Compound mitsanti - mitsantī -

Adverb -mitsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria