Declension table of ?mitrīyiṣyat

Deva

MasculineSingularDualPlural
Nominativemitrīyiṣyan mitrīyiṣyantau mitrīyiṣyantaḥ
Vocativemitrīyiṣyan mitrīyiṣyantau mitrīyiṣyantaḥ
Accusativemitrīyiṣyantam mitrīyiṣyantau mitrīyiṣyataḥ
Instrumentalmitrīyiṣyatā mitrīyiṣyadbhyām mitrīyiṣyadbhiḥ
Dativemitrīyiṣyate mitrīyiṣyadbhyām mitrīyiṣyadbhyaḥ
Ablativemitrīyiṣyataḥ mitrīyiṣyadbhyām mitrīyiṣyadbhyaḥ
Genitivemitrīyiṣyataḥ mitrīyiṣyatoḥ mitrīyiṣyatām
Locativemitrīyiṣyati mitrīyiṣyatoḥ mitrīyiṣyatsu

Compound mitrīyiṣyat -

Adverb -mitrīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria