Declension table of ?mitrīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativemitrīyiṣyantī mitrīyiṣyantyau mitrīyiṣyantyaḥ
Vocativemitrīyiṣyanti mitrīyiṣyantyau mitrīyiṣyantyaḥ
Accusativemitrīyiṣyantīm mitrīyiṣyantyau mitrīyiṣyantīḥ
Instrumentalmitrīyiṣyantyā mitrīyiṣyantībhyām mitrīyiṣyantībhiḥ
Dativemitrīyiṣyantyai mitrīyiṣyantībhyām mitrīyiṣyantībhyaḥ
Ablativemitrīyiṣyantyāḥ mitrīyiṣyantībhyām mitrīyiṣyantībhyaḥ
Genitivemitrīyiṣyantyāḥ mitrīyiṣyantyoḥ mitrīyiṣyantīnām
Locativemitrīyiṣyantyām mitrīyiṣyantyoḥ mitrīyiṣyantīṣu

Compound mitrīyiṣyanti - mitrīyiṣyantī -

Adverb -mitrīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria