Declension table of mitramukha

Deva

NeuterSingularDualPlural
Nominativemitramukham mitramukhe mitramukhāṇi
Vocativemitramukha mitramukhe mitramukhāṇi
Accusativemitramukham mitramukhe mitramukhāṇi
Instrumentalmitramukheṇa mitramukhābhyām mitramukhaiḥ
Dativemitramukhāya mitramukhābhyām mitramukhebhyaḥ
Ablativemitramukhāt mitramukhābhyām mitramukhebhyaḥ
Genitivemitramukhasya mitramukhayoḥ mitramukhāṇām
Locativemitramukhe mitramukhayoḥ mitramukheṣu

Compound mitramukha -

Adverb -mitramukham -mitramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria