सुबन्तावली ?मित्रकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमामित्रकौस्तुभः मित्रकौस्तुभौ मित्रकौस्तुभाः
सम्बोधनम्मित्रकौस्तुभ मित्रकौस्तुभौ मित्रकौस्तुभाः
द्वितीयामित्रकौस्तुभम् मित्रकौस्तुभौ मित्रकौस्तुभान्
तृतीयामित्रकौस्तुभेन मित्रकौस्तुभाभ्याम् मित्रकौस्तुभैः मित्रकौस्तुभेभिः
चतुर्थीमित्रकौस्तुभाय मित्रकौस्तुभाभ्याम् मित्रकौस्तुभेभ्यः
पञ्चमीमित्रकौस्तुभात् मित्रकौस्तुभाभ्याम् मित्रकौस्तुभेभ्यः
षष्ठीमित्रकौस्तुभस्य मित्रकौस्तुभयोः मित्रकौस्तुभानाम्
सप्तमीमित्रकौस्तुभे मित्रकौस्तुभयोः मित्रकौस्तुभेषु

समास मित्रकौस्तुभ

अव्यय ॰मित्रकौस्तुभम् ॰मित्रकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria