सुबन्तावली ?मित्रहन

Roma

नपुंसकम्एकद्विबहु
प्रथमामित्रहनम् मित्रहने मित्रहनानि
सम्बोधनम्मित्रहन मित्रहने मित्रहनानि
द्वितीयामित्रहनम् मित्रहने मित्रहनानि
तृतीयामित्रहनेन मित्रहनाभ्याम् मित्रहनैः
चतुर्थीमित्रहनाय मित्रहनाभ्याम् मित्रहनेभ्यः
पञ्चमीमित्रहनात् मित्रहनाभ्याम् मित्रहनेभ्यः
षष्ठीमित्रहनस्य मित्रहनयोः मित्रहनानाम्
सप्तमीमित्रहने मित्रहनयोः मित्रहनेषु

समास मित्रहन

अव्यय ॰मित्रहनम् ॰मित्रहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria