सुबन्तावली ?मित्रद्वेषिणी

Roma

स्त्रीएकद्विबहु
प्रथमामित्रद्वेषिणी मित्रद्वेषिण्यौ मित्रद्वेषिण्यः
सम्बोधनम्मित्रद्वेषिणि मित्रद्वेषिण्यौ मित्रद्वेषिण्यः
द्वितीयामित्रद्वेषिणीम् मित्रद्वेषिण्यौ मित्रद्वेषिणीः
तृतीयामित्रद्वेषिण्या मित्रद्वेषिणीभ्याम् मित्रद्वेषिणीभिः
चतुर्थीमित्रद्वेषिण्यै मित्रद्वेषिणीभ्याम् मित्रद्वेषिणीभ्यः
पञ्चमीमित्रद्वेषिण्याः मित्रद्वेषिणीभ्याम् मित्रद्वेषिणीभ्यः
षष्ठीमित्रद्वेषिण्याः मित्रद्वेषिण्योः मित्रद्वेषिणीनाम्
सप्तमीमित्रद्वेषिण्याम् मित्रद्वेषिण्योः मित्रद्वेषिणीषु

समास मित्रद्वेषिणि मित्रद्वेषिणी

अव्यय ॰मित्रद्वेषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria