Declension table of ?mithyamāna

Deva

NeuterSingularDualPlural
Nominativemithyamānam mithyamāne mithyamānāni
Vocativemithyamāna mithyamāne mithyamānāni
Accusativemithyamānam mithyamāne mithyamānāni
Instrumentalmithyamānena mithyamānābhyām mithyamānaiḥ
Dativemithyamānāya mithyamānābhyām mithyamānebhyaḥ
Ablativemithyamānāt mithyamānābhyām mithyamānebhyaḥ
Genitivemithyamānasya mithyamānayoḥ mithyamānānām
Locativemithyamāne mithyamānayoḥ mithyamāneṣu

Compound mithyamāna -

Adverb -mithyamānam -mithyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria