सुबन्तावली ?मिथ्याव्याहारिन्

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याव्याहारी मिथ्याव्याहारिणौ मिथ्याव्याहारिणः
सम्बोधनम्मिथ्याव्याहारिन् मिथ्याव्याहारिणौ मिथ्याव्याहारिणः
द्वितीयामिथ्याव्याहारिणम् मिथ्याव्याहारिणौ मिथ्याव्याहारिणः
तृतीयामिथ्याव्याहारिणा मिथ्याव्याहारिभ्याम् मिथ्याव्याहारिभिः
चतुर्थीमिथ्याव्याहारिणे मिथ्याव्याहारिभ्याम् मिथ्याव्याहारिभ्यः
पञ्चमीमिथ्याव्याहारिणः मिथ्याव्याहारिभ्याम् मिथ्याव्याहारिभ्यः
षष्ठीमिथ्याव्याहारिणः मिथ्याव्याहारिणोः मिथ्याव्याहारिणाम्
सप्तमीमिथ्याव्याहारिणि मिथ्याव्याहारिणोः मिथ्याव्याहारिषु

समास मिथ्याव्याहारि

अव्यय ॰मिथ्याव्याहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria