सुबन्तावली ?मिथ्यावार्त्ता

Roma

स्त्रीएकद्विबहु
प्रथमामिथ्यावार्त्ता मिथ्यावार्त्ते मिथ्यावार्त्ताः
सम्बोधनम्मिथ्यावार्त्ते मिथ्यावार्त्ते मिथ्यावार्त्ताः
द्वितीयामिथ्यावार्त्ताम् मिथ्यावार्त्ते मिथ्यावार्त्ताः
तृतीयामिथ्यावार्त्तया मिथ्यावार्त्ताभ्याम् मिथ्यावार्त्ताभिः
चतुर्थीमिथ्यावार्त्तायै मिथ्यावार्त्ताभ्याम् मिथ्यावार्त्ताभ्यः
पञ्चमीमिथ्यावार्त्तायाः मिथ्यावार्त्ताभ्याम् मिथ्यावार्त्ताभ्यः
षष्ठीमिथ्यावार्त्तायाः मिथ्यावार्त्तयोः मिथ्यावार्त्तानाम्
सप्तमीमिथ्यावार्त्तायाम् मिथ्यावार्त्तयोः मिथ्यावार्त्तासु

अव्यय ॰मिथ्यावार्त्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria