Declension table of mithyātva

Deva

NeuterSingularDualPlural
Nominativemithyātvam mithyātve mithyātvāni
Vocativemithyātva mithyātve mithyātvāni
Accusativemithyātvam mithyātve mithyātvāni
Instrumentalmithyātvena mithyātvābhyām mithyātvaiḥ
Dativemithyātvāya mithyātvābhyām mithyātvebhyaḥ
Ablativemithyātvāt mithyātvābhyām mithyātvebhyaḥ
Genitivemithyātvasya mithyātvayoḥ mithyātvānām
Locativemithyātve mithyātvayoḥ mithyātveṣu

Compound mithyātva -

Adverb -mithyātvam -mithyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria