सुबन्तावली ?मिथ्यासाक्षिप्रदात्री

Roma

स्त्रीएकद्विबहु
प्रथमामिथ्यासाक्षिप्रदात्री मिथ्यासाक्षिप्रदात्र्यौ मिथ्यासाक्षिप्रदात्र्यः
सम्बोधनम्मिथ्यासाक्षिप्रदात्रि मिथ्यासाक्षिप्रदात्र्यौ मिथ्यासाक्षिप्रदात्र्यः
द्वितीयामिथ्यासाक्षिप्रदात्रीम् मिथ्यासाक्षिप्रदात्र्यौ मिथ्यासाक्षिप्रदात्रीः
तृतीयामिथ्यासाक्षिप्रदात्र्या मिथ्यासाक्षिप्रदात्रीभ्याम् मिथ्यासाक्षिप्रदात्रीभिः
चतुर्थीमिथ्यासाक्षिप्रदात्र्यै मिथ्यासाक्षिप्रदात्रीभ्याम् मिथ्यासाक्षिप्रदात्रीभ्यः
पञ्चमीमिथ्यासाक्षिप्रदात्र्याः मिथ्यासाक्षिप्रदात्रीभ्याम् मिथ्यासाक्षिप्रदात्रीभ्यः
षष्ठीमिथ्यासाक्षिप्रदात्र्याः मिथ्यासाक्षिप्रदात्र्योः मिथ्यासाक्षिप्रदात्रीणाम्
सप्तमीमिथ्यासाक्षिप्रदात्र्याम् मिथ्यासाक्षिप्रदात्र्योः मिथ्यासाक्षिप्रदात्रीषु

समास मिथ्यासाक्षिप्रदात्रि मिथ्यासाक्षिप्रदात्री

अव्यय ॰मिथ्यासाक्षिप्रदात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria