सुबन्तावली ?मिथ्याप्रयुक्त

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याप्रयुक्तः मिथ्याप्रयुक्तौ मिथ्याप्रयुक्ताः
सम्बोधनम्मिथ्याप्रयुक्त मिथ्याप्रयुक्तौ मिथ्याप्रयुक्ताः
द्वितीयामिथ्याप्रयुक्तम् मिथ्याप्रयुक्तौ मिथ्याप्रयुक्तान्
तृतीयामिथ्याप्रयुक्तेन मिथ्याप्रयुक्ताभ्याम् मिथ्याप्रयुक्तैः मिथ्याप्रयुक्तेभिः
चतुर्थीमिथ्याप्रयुक्ताय मिथ्याप्रयुक्ताभ्याम् मिथ्याप्रयुक्तेभ्यः
पञ्चमीमिथ्याप्रयुक्तात् मिथ्याप्रयुक्ताभ्याम् मिथ्याप्रयुक्तेभ्यः
षष्ठीमिथ्याप्रयुक्तस्य मिथ्याप्रयुक्तयोः मिथ्याप्रयुक्तानाम्
सप्तमीमिथ्याप्रयुक्ते मिथ्याप्रयुक्तयोः मिथ्याप्रयुक्तेषु

समास मिथ्याप्रयुक्त

अव्यय ॰मिथ्याप्रयुक्तम् ॰मिथ्याप्रयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria