सुबन्तावली ?मिथ्याप्रवादिन्

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याप्रवादी मिथ्याप्रवादिनौ मिथ्याप्रवादिनः
सम्बोधनम्मिथ्याप्रवादिन् मिथ्याप्रवादिनौ मिथ्याप्रवादिनः
द्वितीयामिथ्याप्रवादिनम् मिथ्याप्रवादिनौ मिथ्याप्रवादिनः
तृतीयामिथ्याप्रवादिना मिथ्याप्रवादिभ्याम् मिथ्याप्रवादिभिः
चतुर्थीमिथ्याप्रवादिने मिथ्याप्रवादिभ्याम् मिथ्याप्रवादिभ्यः
पञ्चमीमिथ्याप्रवादिनः मिथ्याप्रवादिभ्याम् मिथ्याप्रवादिभ्यः
षष्ठीमिथ्याप्रवादिनः मिथ्याप्रवादिनोः मिथ्याप्रवादिनाम्
सप्तमीमिथ्याप्रवादिनि मिथ्याप्रवादिनोः मिथ्याप्रवादिषु

समास मिथ्याप्रवादि

अव्यय ॰मिथ्याप्रवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria