Declension table of mithyāpratijña

Deva

NeuterSingularDualPlural
Nominativemithyāpratijñam mithyāpratijñe mithyāpratijñāni
Vocativemithyāpratijña mithyāpratijñe mithyāpratijñāni
Accusativemithyāpratijñam mithyāpratijñe mithyāpratijñāni
Instrumentalmithyāpratijñena mithyāpratijñābhyām mithyāpratijñaiḥ
Dativemithyāpratijñāya mithyāpratijñābhyām mithyāpratijñebhyaḥ
Ablativemithyāpratijñāt mithyāpratijñābhyām mithyāpratijñebhyaḥ
Genitivemithyāpratijñasya mithyāpratijñayoḥ mithyāpratijñānām
Locativemithyāpratijñe mithyāpratijñayoḥ mithyāpratijñeṣu

Compound mithyāpratijña -

Adverb -mithyāpratijñam -mithyāpratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria