Declension table of mithyāpratijña

Deva

MasculineSingularDualPlural
Nominativemithyāpratijñaḥ mithyāpratijñau mithyāpratijñāḥ
Vocativemithyāpratijña mithyāpratijñau mithyāpratijñāḥ
Accusativemithyāpratijñam mithyāpratijñau mithyāpratijñān
Instrumentalmithyāpratijñena mithyāpratijñābhyām mithyāpratijñaiḥ mithyāpratijñebhiḥ
Dativemithyāpratijñāya mithyāpratijñābhyām mithyāpratijñebhyaḥ
Ablativemithyāpratijñāt mithyāpratijñābhyām mithyāpratijñebhyaḥ
Genitivemithyāpratijñasya mithyāpratijñayoḥ mithyāpratijñānām
Locativemithyāpratijñe mithyāpratijñayoḥ mithyāpratijñeṣu

Compound mithyāpratijña -

Adverb -mithyāpratijñam -mithyāpratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria