सुबन्तावली ?मिथ्याप्रसुप्त

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याप्रसुप्तः मिथ्याप्रसुप्तौ मिथ्याप्रसुप्ताः
सम्बोधनम्मिथ्याप्रसुप्त मिथ्याप्रसुप्तौ मिथ्याप्रसुप्ताः
द्वितीयामिथ्याप्रसुप्तम् मिथ्याप्रसुप्तौ मिथ्याप्रसुप्तान्
तृतीयामिथ्याप्रसुप्तेन मिथ्याप्रसुप्ताभ्याम् मिथ्याप्रसुप्तैः मिथ्याप्रसुप्तेभिः
चतुर्थीमिथ्याप्रसुप्ताय मिथ्याप्रसुप्ताभ्याम् मिथ्याप्रसुप्तेभ्यः
पञ्चमीमिथ्याप्रसुप्तात् मिथ्याप्रसुप्ताभ्याम् मिथ्याप्रसुप्तेभ्यः
षष्ठीमिथ्याप्रसुप्तस्य मिथ्याप्रसुप्तयोः मिथ्याप्रसुप्तानाम्
सप्तमीमिथ्याप्रसुप्ते मिथ्याप्रसुप्तयोः मिथ्याप्रसुप्तेषु

समास मिथ्याप्रसुप्त

अव्यय ॰मिथ्याप्रसुप्तम् ॰मिथ्याप्रसुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria