सुबन्तावली ?मिथ्यापण्डित

Roma

पुमान्एकद्विबहु
प्रथमामिथ्यापण्डितः मिथ्यापण्डितौ मिथ्यापण्डिताः
सम्बोधनम्मिथ्यापण्डित मिथ्यापण्डितौ मिथ्यापण्डिताः
द्वितीयामिथ्यापण्डितम् मिथ्यापण्डितौ मिथ्यापण्डितान्
तृतीयामिथ्यापण्डितेन मिथ्यापण्डिताभ्याम् मिथ्यापण्डितैः मिथ्यापण्डितेभिः
चतुर्थीमिथ्यापण्डिताय मिथ्यापण्डिताभ्याम् मिथ्यापण्डितेभ्यः
पञ्चमीमिथ्यापण्डितात् मिथ्यापण्डिताभ्याम् मिथ्यापण्डितेभ्यः
षष्ठीमिथ्यापण्डितस्य मिथ्यापण्डितयोः मिथ्यापण्डितानाम्
सप्तमीमिथ्यापण्डिते मिथ्यापण्डितयोः मिथ्यापण्डितेषु

समास मिथ्यापण्डित

अव्यय ॰मिथ्यापण्डितम् ॰मिथ्यापण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria