Declension table of mithyākarman

Deva

NeuterSingularDualPlural
Nominativemithyākarma mithyākarmaṇī mithyākarmāṇi
Vocativemithyākarman mithyākarma mithyākarmaṇī mithyākarmāṇi
Accusativemithyākarma mithyākarmaṇī mithyākarmāṇi
Instrumentalmithyākarmaṇā mithyākarmabhyām mithyākarmabhiḥ
Dativemithyākarmaṇe mithyākarmabhyām mithyākarmabhyaḥ
Ablativemithyākarmaṇaḥ mithyākarmabhyām mithyākarmabhyaḥ
Genitivemithyākarmaṇaḥ mithyākarmaṇoḥ mithyākarmaṇām
Locativemithyākarmaṇi mithyākarmaṇoḥ mithyākarmasu

Compound mithyākarma -

Adverb -mithyākarma -mithyākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria