सुबन्तावली ?मिथ्याकारुणिक

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याकारुणिकः मिथ्याकारुणिकौ मिथ्याकारुणिकाः
सम्बोधनम्मिथ्याकारुणिक मिथ्याकारुणिकौ मिथ्याकारुणिकाः
द्वितीयामिथ्याकारुणिकम् मिथ्याकारुणिकौ मिथ्याकारुणिकान्
तृतीयामिथ्याकारुणिकेन मिथ्याकारुणिकाभ्याम् मिथ्याकारुणिकैः मिथ्याकारुणिकेभिः
चतुर्थीमिथ्याकारुणिकाय मिथ्याकारुणिकाभ्याम् मिथ्याकारुणिकेभ्यः
पञ्चमीमिथ्याकारुणिकात् मिथ्याकारुणिकाभ्याम् मिथ्याकारुणिकेभ्यः
षष्ठीमिथ्याकारुणिकस्य मिथ्याकारुणिकयोः मिथ्याकारुणिकानाम्
सप्तमीमिथ्याकारुणिके मिथ्याकारुणिकयोः मिथ्याकारुणिकेषु

समास मिथ्याकारुणिक

अव्यय ॰मिथ्याकारुणिकम् ॰मिथ्याकारुणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria