Declension table of mithyākṛta

Deva

MasculineSingularDualPlural
Nominativemithyākṛtaḥ mithyākṛtau mithyākṛtāḥ
Vocativemithyākṛta mithyākṛtau mithyākṛtāḥ
Accusativemithyākṛtam mithyākṛtau mithyākṛtān
Instrumentalmithyākṛtena mithyākṛtābhyām mithyākṛtaiḥ mithyākṛtebhiḥ
Dativemithyākṛtāya mithyākṛtābhyām mithyākṛtebhyaḥ
Ablativemithyākṛtāt mithyākṛtābhyām mithyākṛtebhyaḥ
Genitivemithyākṛtasya mithyākṛtayoḥ mithyākṛtānām
Locativemithyākṛte mithyākṛtayoḥ mithyākṛteṣu

Compound mithyākṛta -

Adverb -mithyākṛtam -mithyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria