Declension table of mithyājalpita

Deva

NeuterSingularDualPlural
Nominativemithyājalpitam mithyājalpite mithyājalpitāni
Vocativemithyājalpita mithyājalpite mithyājalpitāni
Accusativemithyājalpitam mithyājalpite mithyājalpitāni
Instrumentalmithyājalpitena mithyājalpitābhyām mithyājalpitaiḥ
Dativemithyājalpitāya mithyājalpitābhyām mithyājalpitebhyaḥ
Ablativemithyājalpitāt mithyājalpitābhyām mithyājalpitebhyaḥ
Genitivemithyājalpitasya mithyājalpitayoḥ mithyājalpitānām
Locativemithyājalpite mithyājalpitayoḥ mithyājalpiteṣu

Compound mithyājalpita -

Adverb -mithyājalpitam -mithyājalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria