Declension table of mithyājñāna

Deva

NeuterSingularDualPlural
Nominativemithyājñānam mithyājñāne mithyājñānāni
Vocativemithyājñāna mithyājñāne mithyājñānāni
Accusativemithyājñānam mithyājñāne mithyājñānāni
Instrumentalmithyājñānena mithyājñānābhyām mithyājñānaiḥ
Dativemithyājñānāya mithyājñānābhyām mithyājñānebhyaḥ
Ablativemithyājñānāt mithyājñānābhyām mithyājñānebhyaḥ
Genitivemithyājñānasya mithyājñānayoḥ mithyājñānānām
Locativemithyājñāne mithyājñānayoḥ mithyājñāneṣu

Compound mithyājñāna -

Adverb -mithyājñānam -mithyājñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria