सुबन्तावली ?मिथ्याहारविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याहारविहारी मिथ्याहारविहारिणौ मिथ्याहारविहारिणः
सम्बोधनम्मिथ्याहारविहारिन् मिथ्याहारविहारिणौ मिथ्याहारविहारिणः
द्वितीयामिथ्याहारविहारिणम् मिथ्याहारविहारिणौ मिथ्याहारविहारिणः
तृतीयामिथ्याहारविहारिणा मिथ्याहारविहारिभ्याम् मिथ्याहारविहारिभिः
चतुर्थीमिथ्याहारविहारिणे मिथ्याहारविहारिभ्याम् मिथ्याहारविहारिभ्यः
पञ्चमीमिथ्याहारविहारिणः मिथ्याहारविहारिभ्याम् मिथ्याहारविहारिभ्यः
षष्ठीमिथ्याहारविहारिणः मिथ्याहारविहारिणोः मिथ्याहारविहारिणाम्
सप्तमीमिथ्याहारविहारिणि मिथ्याहारविहारिणोः मिथ्याहारविहारिषु

समास मिथ्याहारविहारि

अव्यय ॰मिथ्याहारविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria