Declension table of mithyācāra

Deva

NeuterSingularDualPlural
Nominativemithyācāram mithyācāre mithyācārāṇi
Vocativemithyācāra mithyācāre mithyācārāṇi
Accusativemithyācāram mithyācāre mithyācārāṇi
Instrumentalmithyācāreṇa mithyācārābhyām mithyācāraiḥ
Dativemithyācārāya mithyācārābhyām mithyācārebhyaḥ
Ablativemithyācārāt mithyācārābhyām mithyācārebhyaḥ
Genitivemithyācārasya mithyācārayoḥ mithyācārāṇām
Locativemithyācāre mithyācārayoḥ mithyācāreṣu

Compound mithyācāra -

Adverb -mithyācāram -mithyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria