Declension table of mithyācāra

Deva

MasculineSingularDualPlural
Nominativemithyācāraḥ mithyācārau mithyācārāḥ
Vocativemithyācāra mithyācārau mithyācārāḥ
Accusativemithyācāram mithyācārau mithyācārān
Instrumentalmithyācāreṇa mithyācārābhyām mithyācāraiḥ mithyācārebhiḥ
Dativemithyācārāya mithyācārābhyām mithyācārebhyaḥ
Ablativemithyācārāt mithyācārābhyām mithyācārebhyaḥ
Genitivemithyācārasya mithyācārayoḥ mithyācārāṇām
Locativemithyācāre mithyācārayoḥ mithyācāreṣu

Compound mithyācāra -

Adverb -mithyācāram -mithyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria