सुबन्तावली ?मिथ्याभिशस्त

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभिशस्तः मिथ्याभिशस्तौ मिथ्याभिशस्ताः
सम्बोधनम्मिथ्याभिशस्त मिथ्याभिशस्तौ मिथ्याभिशस्ताः
द्वितीयामिथ्याभिशस्तम् मिथ्याभिशस्तौ मिथ्याभिशस्तान्
तृतीयामिथ्याभिशस्तेन मिथ्याभिशस्ताभ्याम् मिथ्याभिशस्तैः मिथ्याभिशस्तेभिः
चतुर्थीमिथ्याभिशस्ताय मिथ्याभिशस्ताभ्याम् मिथ्याभिशस्तेभ्यः
पञ्चमीमिथ्याभिशस्तात् मिथ्याभिशस्ताभ्याम् मिथ्याभिशस्तेभ्यः
षष्ठीमिथ्याभिशस्तस्य मिथ्याभिशस्तयोः मिथ्याभिशस्तानाम्
सप्तमीमिथ्याभिशस्ते मिथ्याभिशस्तयोः मिथ्याभिशस्तेषु

समास मिथ्याभिशस्त

अव्यय ॰मिथ्याभिशस्तम् ॰मिथ्याभिशस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria