सुबन्तावली ?मिथ्याभिशंसिन्

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभिशंसी मिथ्याभिशंसिनौ मिथ्याभिशंसिनः
सम्बोधनम्मिथ्याभिशंसिन् मिथ्याभिशंसिनौ मिथ्याभिशंसिनः
द्वितीयामिथ्याभिशंसिनम् मिथ्याभिशंसिनौ मिथ्याभिशंसिनः
तृतीयामिथ्याभिशंसिना मिथ्याभिशंसिभ्याम् मिथ्याभिशंसिभिः
चतुर्थीमिथ्याभिशंसिने मिथ्याभिशंसिभ्याम् मिथ्याभिशंसिभ्यः
पञ्चमीमिथ्याभिशंसिनः मिथ्याभिशंसिभ्याम् मिथ्याभिशंसिभ्यः
षष्ठीमिथ्याभिशंसिनः मिथ्याभिशंसिनोः मिथ्याभिशंसिनाम्
सप्तमीमिथ्याभिशंसिनि मिथ्याभिशंसिनोः मिथ्याभिशंसिषु

समास मिथ्याभिशंसि

अव्यय ॰मिथ्याभिशंसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria