सुबन्तावली ?मिथ्याभियोगिन्

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभियोगी मिथ्याभियोगिनौ मिथ्याभियोगिनः
सम्बोधनम्मिथ्याभियोगिन् मिथ्याभियोगिनौ मिथ्याभियोगिनः
द्वितीयामिथ्याभियोगिनम् मिथ्याभियोगिनौ मिथ्याभियोगिनः
तृतीयामिथ्याभियोगिना मिथ्याभियोगिभ्याम् मिथ्याभियोगिभिः
चतुर्थीमिथ्याभियोगिने मिथ्याभियोगिभ्याम् मिथ्याभियोगिभ्यः
पञ्चमीमिथ्याभियोगिनः मिथ्याभियोगिभ्याम् मिथ्याभियोगिभ्यः
षष्ठीमिथ्याभियोगिनः मिथ्याभियोगिनोः मिथ्याभियोगिनाम्
सप्तमीमिथ्याभियोगिनि मिथ्याभियोगिनोः मिथ्याभियोगिषु

समास मिथ्याभियोगि

अव्यय ॰मिथ्याभियोगि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria