सुबन्तावली ?मिथ्याभियोग

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभियोगः मिथ्याभियोगौ मिथ्याभियोगाः
सम्बोधनम्मिथ्याभियोग मिथ्याभियोगौ मिथ्याभियोगाः
द्वितीयामिथ्याभियोगम् मिथ्याभियोगौ मिथ्याभियोगान्
तृतीयामिथ्याभियोगेन मिथ्याभियोगाभ्याम् मिथ्याभियोगैः मिथ्याभियोगेभिः
चतुर्थीमिथ्याभियोगाय मिथ्याभियोगाभ्याम् मिथ्याभियोगेभ्यः
पञ्चमीमिथ्याभियोगात् मिथ्याभियोगाभ्याम् मिथ्याभियोगेभ्यः
षष्ठीमिथ्याभियोगस्य मिथ्याभियोगयोः मिथ्याभियोगानाम्
सप्तमीमिथ्याभियोगे मिथ्याभियोगयोः मिथ्याभियोगेषु

समास मिथ्याभियोग

अव्यय ॰मिथ्याभियोगम् ॰मिथ्याभियोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria