सुबन्तावली ?मिथ्याभिगृध्ना

Roma

स्त्रीएकद्विबहु
प्रथमामिथ्याभिगृध्ना मिथ्याभिगृध्ने मिथ्याभिगृध्नाः
सम्बोधनम्मिथ्याभिगृध्ने मिथ्याभिगृध्ने मिथ्याभिगृध्नाः
द्वितीयामिथ्याभिगृध्नाम् मिथ्याभिगृध्ने मिथ्याभिगृध्नाः
तृतीयामिथ्याभिगृध्नया मिथ्याभिगृध्नाभ्याम् मिथ्याभिगृध्नाभिः
चतुर्थीमिथ्याभिगृध्नायै मिथ्याभिगृध्नाभ्याम् मिथ्याभिगृध्नाभ्यः
पञ्चमीमिथ्याभिगृध्नायाः मिथ्याभिगृध्नाभ्याम् मिथ्याभिगृध्नाभ्यः
षष्ठीमिथ्याभिगृध्नायाः मिथ्याभिगृध्नयोः मिथ्याभिगृध्नानाम्
सप्तमीमिथ्याभिगृध्नायाम् मिथ्याभिगृध्नयोः मिथ्याभिगृध्नासु

अव्यय ॰मिथ्याभिगृध्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria