सुबन्तावली ?मिथ्याभिषङ्ग

Roma

पुमान्एकद्विबहु
प्रथमामिथ्याभिषङ्गः मिथ्याभिषङ्गौ मिथ्याभिषङ्गाः
सम्बोधनम्मिथ्याभिषङ्ग मिथ्याभिषङ्गौ मिथ्याभिषङ्गाः
द्वितीयामिथ्याभिषङ्गम् मिथ्याभिषङ्गौ मिथ्याभिषङ्गान्
तृतीयामिथ्याभिषङ्गेण मिथ्याभिषङ्गाभ्याम् मिथ्याभिषङ्गैः मिथ्याभिषङ्गेभिः
चतुर्थीमिथ्याभिषङ्गाय मिथ्याभिषङ्गाभ्याम् मिथ्याभिषङ्गेभ्यः
पञ्चमीमिथ्याभिषङ्गात् मिथ्याभिषङ्गाभ्याम् मिथ्याभिषङ्गेभ्यः
षष्ठीमिथ्याभिषङ्गस्य मिथ्याभिषङ्गयोः मिथ्याभिषङ्गाणाम्
सप्तमीमिथ्याभिषङ्गे मिथ्याभिषङ्गयोः मिथ्याभिषङ्गेषु

समास मिथ्याभिषङ्ग

अव्यय ॰मिथ्याभिषङ्गम् ॰मिथ्याभिषङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria