सुबन्तावली ?मिथुनीचारिणी

Roma

स्त्रीएकद्विबहु
प्रथमामिथुनीचारिणी मिथुनीचारिण्यौ मिथुनीचारिण्यः
सम्बोधनम्मिथुनीचारिणि मिथुनीचारिण्यौ मिथुनीचारिण्यः
द्वितीयामिथुनीचारिणीम् मिथुनीचारिण्यौ मिथुनीचारिणीः
तृतीयामिथुनीचारिण्या मिथुनीचारिणीभ्याम् मिथुनीचारिणीभिः
चतुर्थीमिथुनीचारिण्यै मिथुनीचारिणीभ्याम् मिथुनीचारिणीभ्यः
पञ्चमीमिथुनीचारिण्याः मिथुनीचारिणीभ्याम् मिथुनीचारिणीभ्यः
षष्ठीमिथुनीचारिण्याः मिथुनीचारिण्योः मिथुनीचारिणीनाम्
सप्तमीमिथुनीचारिण्याम् मिथुनीचारिण्योः मिथुनीचारिणीषु

समास मिथुनीचारिणि मिथुनीचारिणी

अव्यय ॰मिथुनीचारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria