सुबन्तावली ?मिथुनव्रतिनी

Roma

स्त्रीएकद्विबहु
प्रथमामिथुनव्रतिनी मिथुनव्रतिन्यौ मिथुनव्रतिन्यः
सम्बोधनम्मिथुनव्रतिनि मिथुनव्रतिन्यौ मिथुनव्रतिन्यः
द्वितीयामिथुनव्रतिनीम् मिथुनव्रतिन्यौ मिथुनव्रतिनीः
तृतीयामिथुनव्रतिन्या मिथुनव्रतिनीभ्याम् मिथुनव्रतिनीभिः
चतुर्थीमिथुनव्रतिन्यै मिथुनव्रतिनीभ्याम् मिथुनव्रतिनीभ्यः
पञ्चमीमिथुनव्रतिन्याः मिथुनव्रतिनीभ्याम् मिथुनव्रतिनीभ्यः
षष्ठीमिथुनव्रतिन्याः मिथुनव्रतिन्योः मिथुनव्रतिनीनाम्
सप्तमीमिथुनव्रतिन्याम् मिथुनव्रतिन्योः मिथुनव्रतिनीषु

समास मिथुनव्रतिनि मिथुनव्रतिनी

अव्यय ॰मिथुनव्रतिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria