Declension table of mithunasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativemithunasaṅkrāntiḥ mithunasaṅkrāntī mithunasaṅkrāntayaḥ
Vocativemithunasaṅkrānte mithunasaṅkrāntī mithunasaṅkrāntayaḥ
Accusativemithunasaṅkrāntim mithunasaṅkrāntī mithunasaṅkrāntīḥ
Instrumentalmithunasaṅkrāntyā mithunasaṅkrāntibhyām mithunasaṅkrāntibhiḥ
Dativemithunasaṅkrāntyai mithunasaṅkrāntaye mithunasaṅkrāntibhyām mithunasaṅkrāntibhyaḥ
Ablativemithunasaṅkrāntyāḥ mithunasaṅkrānteḥ mithunasaṅkrāntibhyām mithunasaṅkrāntibhyaḥ
Genitivemithunasaṅkrāntyāḥ mithunasaṅkrānteḥ mithunasaṅkrāntyoḥ mithunasaṅkrāntīnām
Locativemithunasaṅkrāntyām mithunasaṅkrāntau mithunasaṅkrāntyoḥ mithunasaṅkrāntiṣu

Compound mithunasaṅkrānti -

Adverb -mithunasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria