Declension table of ?mitavatī

Deva

FeminineSingularDualPlural
Nominativemitavatī mitavatyau mitavatyaḥ
Vocativemitavati mitavatyau mitavatyaḥ
Accusativemitavatīm mitavatyau mitavatīḥ
Instrumentalmitavatyā mitavatībhyām mitavatībhiḥ
Dativemitavatyai mitavatībhyām mitavatībhyaḥ
Ablativemitavatyāḥ mitavatībhyām mitavatībhyaḥ
Genitivemitavatyāḥ mitavatyoḥ mitavatīnām
Locativemitavatyām mitavatyoḥ mitavatīṣu

Compound mitavati - mitavatī -

Adverb -mitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria