सुबन्तावली ?मिताक्षराकार

Roma

पुमान्एकद्विबहु
प्रथमामिताक्षराकारः मिताक्षराकारौ मिताक्षराकाराः
सम्बोधनम्मिताक्षराकार मिताक्षराकारौ मिताक्षराकाराः
द्वितीयामिताक्षराकारम् मिताक्षराकारौ मिताक्षराकारान्
तृतीयामिताक्षराकारेण मिताक्षराकाराभ्याम् मिताक्षराकारैः मिताक्षराकारेभिः
चतुर्थीमिताक्षराकाराय मिताक्षराकाराभ्याम् मिताक्षराकारेभ्यः
पञ्चमीमिताक्षराकारात् मिताक्षराकाराभ्याम् मिताक्षराकारेभ्यः
षष्ठीमिताक्षराकारस्य मिताक्षराकारयोः मिताक्षराकाराणाम्
सप्तमीमिताक्षराकारे मिताक्षराकारयोः मिताक्षराकारेषु

समास मिताक्षराकार

अव्यय ॰मिताक्षराकारम् ॰मिताक्षराकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria