Declension table of mitampaca

Deva

MasculineSingularDualPlural
Nominativemitampacaḥ mitampacau mitampacāḥ
Vocativemitampaca mitampacau mitampacāḥ
Accusativemitampacam mitampacau mitampacān
Instrumentalmitampacena mitampacābhyām mitampacaiḥ mitampacebhiḥ
Dativemitampacāya mitampacābhyām mitampacebhyaḥ
Ablativemitampacāt mitampacābhyām mitampacebhyaḥ
Genitivemitampacasya mitampacayoḥ mitampacānām
Locativemitampace mitampacayoḥ mitampaceṣu

Compound mitampaca -

Adverb -mitampacam -mitampacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria