Declension table of ?minvatī

Deva

FeminineSingularDualPlural
Nominativeminvatī minvatyau minvatyaḥ
Vocativeminvati minvatyau minvatyaḥ
Accusativeminvatīm minvatyau minvatīḥ
Instrumentalminvatyā minvatībhyām minvatībhiḥ
Dativeminvatyai minvatībhyām minvatībhyaḥ
Ablativeminvatyāḥ minvatībhyām minvatībhyaḥ
Genitiveminvatyāḥ minvatyoḥ minvatīnām
Locativeminvatyām minvatyoḥ minvatīṣu

Compound minvati - minvatī -

Adverb -minvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria