Declension table of ?minditā

Deva

FeminineSingularDualPlural
Nominativeminditā mindite minditāḥ
Vocativemindite mindite minditāḥ
Accusativeminditām mindite minditāḥ
Instrumentalminditayā minditābhyām minditābhiḥ
Dativeminditāyai minditābhyām minditābhyaḥ
Ablativeminditāyāḥ minditābhyām minditābhyaḥ
Genitiveminditāyāḥ minditayoḥ minditānām
Locativeminditāyām minditayoḥ minditāsu

Adverb -minditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria