Declension table of ?mindita

Deva

NeuterSingularDualPlural
Nominativeminditam mindite minditāni
Vocativemindita mindite minditāni
Accusativeminditam mindite minditāni
Instrumentalminditena minditābhyām minditaiḥ
Dativeminditāya minditābhyām minditebhyaḥ
Ablativeminditāt minditābhyām minditebhyaḥ
Genitiveminditasya minditayoḥ minditānām
Locativemindite minditayoḥ minditeṣu

Compound mindita -

Adverb -minditam -minditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria