सुबन्तावली ?मिन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामिन्दिष्यन्ती मिन्दिष्यन्त्यौ मिन्दिष्यन्त्यः
सम्बोधनम्मिन्दिष्यन्ति मिन्दिष्यन्त्यौ मिन्दिष्यन्त्यः
द्वितीयामिन्दिष्यन्तीम् मिन्दिष्यन्त्यौ मिन्दिष्यन्तीः
तृतीयामिन्दिष्यन्त्या मिन्दिष्यन्तीभ्याम् मिन्दिष्यन्तीभिः
चतुर्थीमिन्दिष्यन्त्यै मिन्दिष्यन्तीभ्याम् मिन्दिष्यन्तीभ्यः
पञ्चमीमिन्दिष्यन्त्याः मिन्दिष्यन्तीभ्याम् मिन्दिष्यन्तीभ्यः
षष्ठीमिन्दिष्यन्त्याः मिन्दिष्यन्त्योः मिन्दिष्यन्तीनाम्
सप्तमीमिन्दिष्यन्त्याम् मिन्दिष्यन्त्योः मिन्दिष्यन्तीषु

समास मिन्दिष्यन्ति मिन्दिष्यन्ती

अव्यय ॰मिन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria