Declension table of ?mindiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemindiṣyamāṇam mindiṣyamāṇe mindiṣyamāṇāni
Vocativemindiṣyamāṇa mindiṣyamāṇe mindiṣyamāṇāni
Accusativemindiṣyamāṇam mindiṣyamāṇe mindiṣyamāṇāni
Instrumentalmindiṣyamāṇena mindiṣyamāṇābhyām mindiṣyamāṇaiḥ
Dativemindiṣyamāṇāya mindiṣyamāṇābhyām mindiṣyamāṇebhyaḥ
Ablativemindiṣyamāṇāt mindiṣyamāṇābhyām mindiṣyamāṇebhyaḥ
Genitivemindiṣyamāṇasya mindiṣyamāṇayoḥ mindiṣyamāṇānām
Locativemindiṣyamāṇe mindiṣyamāṇayoḥ mindiṣyamāṇeṣu

Compound mindiṣyamāṇa -

Adverb -mindiṣyamāṇam -mindiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria