सुबन्तावली ?मिन्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामिन्दयिष्यन्ती मिन्दयिष्यन्त्यौ मिन्दयिष्यन्त्यः
सम्बोधनम्मिन्दयिष्यन्ति मिन्दयिष्यन्त्यौ मिन्दयिष्यन्त्यः
द्वितीयामिन्दयिष्यन्तीम् मिन्दयिष्यन्त्यौ मिन्दयिष्यन्तीः
तृतीयामिन्दयिष्यन्त्या मिन्दयिष्यन्तीभ्याम् मिन्दयिष्यन्तीभिः
चतुर्थीमिन्दयिष्यन्त्यै मिन्दयिष्यन्तीभ्याम् मिन्दयिष्यन्तीभ्यः
पञ्चमीमिन्दयिष्यन्त्याः मिन्दयिष्यन्तीभ्याम् मिन्दयिष्यन्तीभ्यः
षष्ठीमिन्दयिष्यन्त्याः मिन्दयिष्यन्त्योः मिन्दयिष्यन्तीनाम्
सप्तमीमिन्दयिष्यन्त्याम् मिन्दयिष्यन्त्योः मिन्दयिष्यन्तीषु

समास मिन्दयिष्यन्ति मिन्दयिष्यन्ती

अव्यय ॰मिन्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria